SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ७७४॥ उत्तरा- ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत्, तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या. अन्यदा | भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यं तत्रैकं पथः परिभ्रष्टं क्षुधातृषा परिश्रमातीरेकनिमिलितलोचनं भूमितलमधिगतं कृशशरीरं मुनिवरं ददर्श तं च दृष्ट्वा स कुलपुत्र एवं चिंतितवान्, अहो एष महातपस्वीदृशीं विषमावस्थामापन्नः, ततस्तं जलेन सिक्तवान्, चेलांचलेन वीजितवांश्च, स्वास्थ्यमापन्नो नीतः स्वग्रामं, प्रतिजागरितश्चौषधपथ्याहारादिभिः मुनिनापि दत्त उपदेशः, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यं ततो भवद्भ्यामपि परमांसमद्याखेटकादिनियमं कर्तव्यं यदि पालयितुं शक्तौ, यतो बहुदोषाण्येतानि, यदुक्तं - पंचेंदियवहभूयं । मंसं दुग्गंधमसुइबीभत्थं ॥ रक्खपरितुलिय भक्खग । भीईजणयं कुगईमूलं ॥ १ ॥ तथा - गुरुमोहकलहनिद्दा । परिहर उवहासरोगभयहेऊ ॥ मजं दुग्गइमूलं । हिरिसिरिमइधम्मना - सकरं ॥ २ ॥ अपि च-मजे महुंमि मंसंमि । नवणीयंमि चउत्थए | उप्पजंति असंखा । णा जत्थ जंतुणो ॥ ३ ॥ तथा— सपरोवघायजणणी । इहेव तह नरयतिरियगइमूलं ॥ दुहमारणस्स For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥७७४ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy