________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥७७५ ॥
1566
www.kobatirth.org
य हेऊ । पावद्धी वेद्विकरा ॥४॥ इदं श्रुत्वा संविग्नाभ्यां ताभ्यां भणितं, भगवन्! देह्यसमाकं गृहस्थावस्थोचितं धर्मं ? यतिना तु सम्यक्त्वमूलद्वादशवतरूपो धर्मस्तयोर्दत्तः, उक्तं च-सो धम्मो जत्थ दया । दसठ्ठदोसा न जस्स सो देवो ॥ सो हु गुरू जो णाणी । आरंभपरिग्गहा विरओ ॥१॥ श्रावकधर्म प्रपद्य तौ दंपती तुष्टौ यतिना तयोः पुनरेवं शिक्षा प्रदत्ता, यथा-जत्थ वसेज्जा सहो । जईहिं सह जत्थ होइ संजोगो ॥ जत्थ चेइयभवणं । अन्नेवि जत्थ साहम्मी ॥ १ ॥ देवगुरुण तिसं| झं । करेज तह परमवंदणं विहिणा ॥ तह पुप्फवत्थमाईहिं । पूयणं सङ्घकालंपि ॥ २ ॥ अन्यच्चअवनाणगहणं । पच्चक्खाणं सुधम्मसवणं च ॥ कुज्जा सइ जह सत्ति । तवसज्झायाइजोगं वा ॥१॥ अन्यच्च - भोअणसमए सयणे । विबोहणे पवसणे भए वसणे ॥ पंचनमोक्कारं खलु । समरेजा सवसु ॥ १ ॥ एवं तयोः शिक्षां दत्वा साधुरन्यत्र विजहार तौ दंपती स्वगृहे गतौ साधूपदिष्टं धर्मानुष्ठानं कुरुतः कालक्रमेण ताभ्यां यतिधर्मः प्रतिपन्नः कालं कृत्वा धनः सौधर्मदेवलोके देवत्वेनोत्पन्नः सा स्त्री तु तस्यैव मित्रदेवत्वेनोत्पन्ना तत्र सुरसुखमनुभूय धनदेवजीवो वैताढये सूर
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥७७५॥