________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१२१७॥
KCHARAK+KAKKA
॥ मूलम् ॥ लोएगदेसे ते सवे । नाणदसणसन्निया ॥ संसारपारनिच्छिन्ना । सिद्धिं वरगई। | सटीक गया ॥६८॥ व्याख्या-अथ सिडानां क्षेत्रस्वरूपमाह-ते सिद्धाः सर्वे लोकैकदेशे तिष्टंति, इत्यनेन-मुक्ताः सर्वत्र तिष्टंति ।व्योमवत्पापवर्जिताः॥ इति सर्वगतत्वमतमपास्तं. तथात्वे सति सर्वत्र वेदनादिप्रसंगात. पुनः कीदृशाः? ज्ञानदर्शनसंज्ञिता इत्यनेन केषांचिद् ज्ञानसंज्ञा, केषांचिदर्शनसंज्ञा, जैनमते तु सर्वेषां सिद्धानामुभे ज्ञानदर्शने संज्ञे जाते स्तः, ज्ञानदर्शनमयाः सिद्धा इत्यर्थः पुनः कीदृशाः? संसारपारनिस्तीर्णाः, पुनरागमनाभावात्संसारमतिकांता इत्यनेन केषांचिन्मते भक्तोद्वारा) दानवानां विनाशार्थं च भूयोभूयो भूमाववतीर्य भक्तकार्य विधाय मुक्तिं व्रजति प्रभुरिति मतमपि निराकृतं. पुनः कीदृशाः? सिधिं वरगतिं गता इत्यनेन क्षीणकर्मणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सक्रियत्वमप्यस्तीति गाथाभिप्रायः ॥ ६८ ॥ अथ सिद्धानभिधाय संसारिणो जीवानाह॥मूलम् ॥-संसारत्था य जे जीवा । दुविहा ते वियाहिया ॥ तसा य थावरा चेव । थावरा
*॥१२१७n तिविहा तहिं ॥१९॥ व्याख्या-ये जीवाः संसारस्थास्ते जीवा द्विविधास्तीर्थकरैर्व्याख्याताः. ते के?
For Private And Personal Use Only