SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२१८॥ www.kobatirth.org त्रसाः स्थावराश्च. एते द्विविधाः, अथ द्वैविध्ये सत्यप्यल्पकथनत्वात्पूर्व स्थावराणां निर्देशं करोति. तत्र त्रसेषु स्थावरेषु त्रिविधाः स्थावराः संति. ॥ ६९ ॥ ॥ मूलम् ॥ - पुढवी आउजीवा य । तहेव य वणस्सई ॥ इच्चेए थावरा तिविहा । तेसिं भेट सुणेह मे ॥ ७० ॥ व्याख्या — स्थावरास्त्रिविधाः, जीवशब्दस्य प्रत्येकं संबंधात् पृथ्व्येव जीवाः पृथ्वीजीवाः. आपो जलं, ता एव जीवा अंबुजीवाश्च पृथिवी चापश्च पृथिव्यापस्तद्रूपा जीवाः पृथिव्यप्जीवाः, तथैव च वनस्पतिर्वनस्पतिजीवाः, जीवशरीरयोरन्योन्यानुगतत्वेन कथंचिदभेदात्पृथिव्यप्वनस्पतिषु जीवव्यपदेशः इत्येते पृथिव्यादयस्त्रिविधाः स्थावराः संति तेषां त्रयाणां स्थावराणां भेदान् मे मम कथयतस्त्वं शृणु ? ॥ ७० ॥ पृथिवीभेदानाह ॥ मूलम् ॥ - दुविहा पुढवीजीवा । सुहमा बायरा तहा ॥ पज्जत्तमपज्जन्त्ता । एवमेए दुहा पुणो ॥ ७१ ॥ व्याख्या - पृथ्वीजीवास्तु द्विविधा उक्ताः, सूक्ष्माश्चर्मचक्षुरगोचराः केवलज्ञानगम्याः, तथा पुनः पृथ्वीजीवा बादराः, ते च पर्याप्ता अपर्याप्ताश्च, आहारशरोरेंद्रियोच्छवासनिःश्वासरूपाभिः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१२१८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy