________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोर्क
%
उत्तरा- | क्षमः, क्षात्या तत्त्वलोचनतया क्षमते दुष्टानां दुर्वचनताडनादिकमिति क्षांतिक्षमः, पुनः कथंभूतः?
संयतः साध्वाचारपालकः. पुनः कथंभूतः? ब्रह्मचारी, ब्रह्मणि परमात्मस्वरूपे चरतीति ब्रह्मचारी ॥७६६।। ।
ब्रह्मचर्यधारको वा. पुनः स किं कुर्वन् विचरतेस्म ? सावद्ययोगं वर्जयन् , सपापयोगं परित्यजन्. ॥
॥ मूलम् ॥-कालेण कालं विहरेज रहे। बलाबलं जाणिय अप्पणो ऊ॥ सीहोब सद्देण न संतसिज्जा । वयजोग सुच्चा न असप्भमाहु ॥ १४ ॥ व्याख्या-पुनः स साधुः कालेन प्रस्तावेन प्रथमपौरुष्यादिसमयेन कालमवसरयोग्यं कार्य ध्यानानुष्ठानतपस्यादिकं कुर्वन् राष्ट्र मंडले विचरेत्. | किं कृत्वा? आत्मनो बलाबलं ज्ञात्वा, परोषहादिसहनसामर्थ्य विचार्य, यथा संयमयोगहानिन स्यातथेति भावः. पुनः स साधुः सिंह इव शब्देन भयोत्पादकेन न संत्रसेत् सत्त्वान्नात्रसत्. अत एव वाग्योगं श्रुत्वा दुःखोत्पादकं वचनं श्रुत्वा, खलानामसभ्यं वचनं कर्णे विधायाऽसभ्यं वचनं न आह, न ब्रूयात्, आर्षत्वादाहुरिति. ॥ १४॥
॥ मूलम् ॥-उवेहमाणो उ परिवइज्जा । पियमप्पियं सब तितिक्खइज्जा॥न सब सवत्थभि
COMDHAURASHANGA
ARSHACHA
॥७६६॥
For Private And Personal Use Only