________________
Shri Mahavir Jain Nadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
देवः
॥५२७॥
रक्षः देवः |
इत्यादिविद्यया जीविकां न कुर्यात्स साधः. पुनर्यः सरमिति स्वर- सटोक
विद्यां न प्रयुक्ते, स्वरं हि-षड्जऋषभगांधार-मध्यमः पंचमस्तथा ॥ मनुजः रक्षः मनुजः
धैवतो निषधः सप्त । तंत्रीकंठोद्भवाः खराः ॥१॥ षड्ज रौति मयूरो । देवः रक्षः देवः |पंचमरागेण जल्पते परभृत॥इत्यादिविद्या इत्यादिसंगीतशास्त्रं. पुनर्भोमं, भूमो भवं भोमं भूकंपादि.अंतरिक्षमुल्कापातादि, ऋतुंविना वृक्षादिफलनमित्यादिलक्षणा विद्या. स्वप्नं । स्वप्नगतंशुभाशुभलक्षणं स्वप्नविद्या.लक्षणं स्त्रीपुरुषाणां सामुद्रिकशास्त्रोक्तं, तुरंगगजादीनां शालिहोत्रगजपरिक्षादिशास्त्रोक्तं, दंड दंडविद्या, वंशदंडादिपर्वसंख्याफलकथनं. वास्तुविद्या प्रासादानां गृहाणां विचारकथनं वास्तुशास्त्रोक्तं. अंगविद्या शरीरस्पर्शनस्य नेत्रादीनां स्फुरणस्य वा विचारोंगविचारशास्त्रं. पुनः स्वरस्य विजयो दुर्गाशृगालीवायसतित्तरादीनां स्वरस्य विजयस्तस्य शुभाशुभनिरूपणा
॥५२७॥ भ्यासः. य एताभिर्विद्याभिराजीविकां न करोति स भिक्षुरित्यर्थः ॥७॥
For Private And Personal Use Only