________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तर
सटीक
॥अथ तृतीयमध्ययनं प्रारभ्यते ॥
+
300000000000000000006
अथ द्वितीयाध्ययनेन सह तृतीयाध्ययनस्य संबंधमाह-किमालंबनं कृत्वैते परीषहाः सोढव्याः | इति प्रश्न उत्तरं चतुरंगदुर्लभत्वालंबनेन संबंधमाह
॥ मूलम् ॥-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुई सद्धा। संयमंमि | य वीरियं ॥१॥ व्याख्या-एतानि चत्वारि परमांगानि, परमाण्युत्कृष्टानि, अंगानि मोक्षसाधनोपायानि, परमत्वं ह्येतेषां प्राप्तिं विना मुक्तिप्राप्तेरभावात् , कथंभूतानि परमांगानि ? जंतोर्जीवस्य दुर्लभानि, एतानि कानि ? मनुष्यत्वं मनुष्यजन्म, पुनः श्रुतिधर्मस्य श्रवणं, पुनः श्रद्धा धर्मे रुचिः, पुनः 'संजमंमि' संयमे साध्वाचारपालने वीर्य सामर्थ्य बलस्य स्फोरणं, अत्र-चुल्लगपासकधन्ने । जए
1000000000000000000000
॥१११
For Private And Personal Use Only