SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तर सटीक ॥अथ तृतीयमध्ययनं प्रारभ्यते ॥ + 300000000000000000006 अथ द्वितीयाध्ययनेन सह तृतीयाध्ययनस्य संबंधमाह-किमालंबनं कृत्वैते परीषहाः सोढव्याः | इति प्रश्न उत्तरं चतुरंगदुर्लभत्वालंबनेन संबंधमाह ॥ मूलम् ॥-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुई सद्धा। संयमंमि | य वीरियं ॥१॥ व्याख्या-एतानि चत्वारि परमांगानि, परमाण्युत्कृष्टानि, अंगानि मोक्षसाधनोपायानि, परमत्वं ह्येतेषां प्राप्तिं विना मुक्तिप्राप्तेरभावात् , कथंभूतानि परमांगानि ? जंतोर्जीवस्य दुर्लभानि, एतानि कानि ? मनुष्यत्वं मनुष्यजन्म, पुनः श्रुतिधर्मस्य श्रवणं, पुनः श्रद्धा धर्मे रुचिः, पुनः 'संजमंमि' संयमे साध्वाचारपालने वीर्य सामर्थ्य बलस्य स्फोरणं, अत्र-चुल्लगपासकधन्ने । जए 1000000000000000000000 ॥१११ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy