________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥१२५७॥
॥ मूलम् ॥--एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाई सहस्ससो ॥ ८॥ व्याख्या--तेषां जलचराणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि | विधानानि सहस्रशो भवंति. ॥ ८०॥ अथ स्थलचरभेदानाह
॥मूलम् ॥-चउप्यया य परिसप्पा । दुविहा थलयरा भवे ॥ चउप्पया चउबिहा उ । तं मे कित्तयओ सुण ॥ ८१॥ व्याख्या-स्थलचरा द्विविधाः, चतुःपदाः परिसाश्च मवेयुः, चत्वारःपदा येषां ते चतुःपदाः, परि समंतात्सपैंतीति परिसर्पाः. तत्र चतुःपदाश्चतुर्विधाः संति. तांश्चतुर्विधान मे मम कथयतस्त्वं शृणु ? ॥ ८१ ॥
॥मूलम् ॥–एगखुरा दुखुराओ । गंडीपयसणप्पया ॥ हयमाई गोणमाई। गयमाईसीहमाइणो ॥ ८२॥ व्याख्या-एकखुराः, द्विखुराः, गंडीपदाः, सनखपदाः, एकः खुरश्चरणाधोवर्ति हडविशेषो येषां ते एकखुरास्ते चाश्वादयः. एवं द्वौ खुरौ येषां ते द्विखुरा गोणादयो बलीवर्दादयः.
V१२५७॥ गंडो कमलमध्यस्थकर्णिका, तद्वत्पदा येषां ते गंडीपदा गजादयः.सह नखैर्वर्तते इति सनखाः, सनखाः
For Private And Personal Use Only