SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | सटीक .NEtori मनुष्याः स्वमातृपितृभ्रातृदुहितृप्रमुखकुटुंबमरणान्याचख्युः. द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्टतादृशभस्मोपलब्धिः, सर्वगृहे कुटुंबमनुष्यमरणसद्भावात्. चक्रिणोक्तं यद्येवं तत्किं स्वपुत्रं शोचसि? सर्वसाधारणमिदं मरणं. उक्तं च-किं अस्थि कोइ भुवणे । जस्स जायाइं नेव यायाइं ॥ नियकम्मपरिणईए। जम्ममरणाइं संसारे ॥१॥ ततो भो ब्राह्मण! मा रुद? शोकं मुच? आत्महितं कार्य चिंतय? यावत्त्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे. विप्रेण भणितं, देव! अहमपि जानाम्येवं, परं पुत्रमंतरेण संप्रति मे कुलक्षयः, तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यमिक्षां: चक्रिणा भणितं भद्र! इदमशक्यप्रतीकारं. उक्तं च सीयंति सव्वसत्ताई। एत्थ न कम्मति मंततंताई॥अदिट्ठपहरगंसि। विहिंपि किं पोरुसं कुणई॥१॥ ततः परित्यज्य शोकं कुरु परलोकहितं? मूर्ख एव हृते नष्टे मृते करोति शोकं. विप्रेण भ- णितं महाराज! सत्यमेतत्, न कार्योऽत्र जनकेन शोकः, ततस्त्वमपि मा कार्षीः शोकं, असंभावनी O ++ D ॥५९८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy