________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥५९७॥
क्रिणो वक्तुं पार्यते? ते सर्वे दग्धाः, वयं चाक्षतांगाः समायाता एतदपि प्रकामं त्रपाकरं. ततः स. ३ऽपि वयं प्रविशामोऽनो. एवं विचारयतां तेषां पुरः समायात एको द्विजः. तेनेदमुक्तं, भो वीराः! किमेवमाकुलीभूताः? मुंचत विषाद, यतः संसारे न किंचित्सुख, दुःखमत्यंतमदभुतमस्ति. भणितं च
कालंमि अणाईए । जीवाणं विविहकम्मवसगाणं ॥ तं नत्थि संविहाणं । जं संसारे न संभवइ ॥१॥ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि. सामंतादिभिस्तद्वचः प्रतिपन्नं. ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः. चक्रिणा तस्य विलापशब्दः श्रुतः. चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः स प्राह, देव! एक एव मे सुतः सण दष्टो मृतः, एतद् दुःखेनाहं विलपामीति, हे करुणासागर! त्वमेनं जीवय ? अस्मिनवसरे तत्र मंत्रिसामंताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः, तदानीं चक्रिणा राजवैद्यमाकार्यवमुक्तं, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तं, राजन्! यस्मिन् कुले कोऽपि न मृतस्तत्कुलाद्भस्म यद्येष आनयति तदैनमहं जीवयामि. द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितं. गृह
+COACHCRAFa
+॥५९७॥
For Private And Personal Use Only