________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटी
॥ ६१३ ॥
स्ताच्चतयोन्मत्तीभूत एवं विलपति, हा चंद्रानने! क गता? दर्शनं मे देहीति विलपन कालं नयति. विक्रमयशोराजा तु मुक्तसकलराज्यकार्योऽगणितजनापवादस्तया विष्णुश्रिया सहात्यंतं रतिप्रसक्तः कालं नयति. पंचशतांतःपुरीणां नामापि न गृह्णाति. अन्यदा ताभिः कार्मणादियोगेन विष्णुश्री
ापादिता. ततो राजा तस्या मरणेनात्यंतं शोकात्तोंऽश्रुजलभृतनयनो नागदत्त इवोन्मत्तीभूतो वीष्णुश्रीकलेवरं वह्निसात्कर्तुं न ददाति. ततो मंत्रिभिर्नृपः कथमपि वंचयित्वाऽरण्ये तत्कलेवरं त्यक्तं. राजा च तत्कलेवरमपश्यन् परिहृतान्नपानभोजनः स्थितः. मंत्रिभिर्विचारितमेष तत्कलेवरदर्शनमंतरेण मरिष्यतीत्यरण्ये नीत्वा राज्ञस्तत्कलेवरं दर्शितं. राज्ञा तदानीं तत्कलेवरं गलत्पूतिनिवहं निर्यत्कृमिजालं वायसकर्षितनयनयुगलं चंडखगतुंडखंडितं दुरभिगंधं प्रेक्ष्यैवमात्मानं निंदितुं प्रारब्धं. रे जीव! यस्य कृते त्वया कुलशीलजातियशोलज्जाः परित्यक्ताः, तस्येदृश्यवस्था जाता. ततो वैराग्यमार्ग प्राप्तो राजा राज्यं राष्ट्रं पुरमंतःपुरं खजनवर्ग च परिहृत्य सुव्रताचार्यसमीपे निष्क्रांतः. ततश्चतुर्थषष्टाष्टमादिविचित्रतपःकर्मभिरात्मानं भावयन् प्रांते संलेखनां कृत्वा सनत्कुमारदेवलोके
ॐॐॐॐice
६१३॥
For Private And Personal Use Only