________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥५४५॥
KHARASHTRA
वेत्. स्त्रींद्रियाणां रागेण दृष्टा नितरां ध्याता साधुर्न भवेदित्यर्थः. ॥ ४ ॥ इदं चतुर्थं ब्रह्मचर्यसमाधिस्थानं. ४. एषा चतुर्थी वाटिका. ४. अथ पंचमी प्राह
॥ मूलम् ॥-नो निग्गंथे इत्थीणं कुड्यंतरंसि वा, दूसंतरंसि वा, भितिंतरंसि वा, कूईयसदं वा, रूइयसदं वा, गीयसदं वा, हसियसदं वा, थणियसदं वा, कंदियसदं वा, विलवियसदं वा, सुणित्ता हवइ, से निग्गंथे. तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भितितरंसि वा, कूइयसदं वा, रुइयसई वा, गीयसदं वा, हसियसदं वा, थणियसई वा, कंदियसदं वा, सुणमाणस्स बंभयारिस्स बंभचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं कुटुंतरंसि वा, दूसंतरंसि वा, भित्तितरंसिवा, कूइयसई वा,रूइयसई वा,गीयसई वा, हसियसई वा, थणियसई वा, विलवियसई वा, सुणमाणे विहरेज्जा॥५॥व्याख्या-सनिग्रंथोभवेत्,स इति कः? यःकुड्यांतरे कुडयंपाषाणरचितं,तेनांतरंव्य
॥५४५॥
For Private And Personal Use Only