________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
CCI
उत्तरा- त्रिगुप्तास्तिस्कृभिर्गुप्तिभिगुप्ता मुनयः काममत्यर्थं देवीभिः क्षोभयितुं ध्यानाच्चालयितुं न 'चाइया' इति दसटोकं ॥१०७८॥
न शकिताः. कीदृशीभिर्देवीभिः? विभूषिताभिराभूषणयुक्ताभिः, यदि देवांगनाभिराभरणालंकृताभिरपि साधवो ध्यानान्न चालितास्तदा मानुषीभिस्तु क्षोभ प्रापयितुमशक्या एव. तथापि स्त्रीप्रसंगत्यागं मुनीनामेकांतहितं ज्ञात्वा स्यादिरहितोपाश्रये स्थितिः श्रेयसीति भावः ॥ १६ ॥ स्त्रीप्रसंगत्यागं पुनरपि दृढयति
॥ मूलम् ॥-मुक्खाभिकंखस्सवि माणवस्स। संसारभीरुस्स ठियस्स धम्मे ॥न तारिसं दुत्तरमत्थि लोए । जह च्छिओ बालमणोहराओ ॥ १७ ॥ व्याख्या-मोक्षाभिकांक्षस्य मोक्षाभिलाषुकस्य मानवस्य संसारभीरोरपि, तथा धमें स्थितस्य श्रुतधमें स्थितस्यात्र संसारे तादृशं दुस्तरम
न्यत्किमपि नास्ति, यथा लोके संसारे स्त्री दुस्तरास्ति. कीदृशी स्त्री? बालमनोहरा, बालानामविवेटकिनां मनांसि हरतीति बालमनोहरा, तुशब्दः पदपूरणे विशेषार्थे च.॥१७॥स्त्रीसंगातिक्रमे गुणमाह
॥१०७८॥ ॥ मूलम् ॥-एएसि संगं समइक्कमित्ता । सुहत्तरा चेव भवंति सेसा ॥ जहा महासागर
CALEXAKAGESex
ल
For Private And Personal Use Only