________________
Sin Manavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
॥१०७१॥
सा च रागप्रधाना, अतस्तया राग उपलक्ष्यते, रागे सति द्वेषोऽपि स्यात, अतस्तृष्णाग्रहणेन राग-18 सटीक द्वेषावुक्तो. ॥६॥ अतो रागद्वेषयोराधिक्यमाह
॥ मूलम् ॥-रागो य दोसोवि य कम्मबीयं । कम्मं च मोहप्पभवं वयंति ॥ कम्मं च जाई.18 मरणस्स मूलं । दुक्खं च जाईमरणं वयंति ॥ ७ ॥ व्याख्या-रागो मायालोभात्मकः, च पुनर्वृषः क्रोधमानात्मकः, एतौ द्वावपि कर्मबीजं, कर्मणां ज्ञानावरणादीनामष्टानां बीजं कारणं कर्मबीजंद कर्मकारणमित्यर्थः. च पुनः कर्माष्टप्रकारकं मोहप्रभवं. मोहो मूर्छाऽज्ञानं तदेव प्रभवो यस्य तन्मोहप्रभवं तीर्थकरा वदंति. कमेंति जातिवादेकवचनं, कर्मणां मोहः कारणमित्यर्थः, तथा पुनः कर्माटप्रकारकं जातिमरणस्य मुलं, जातिश्च मरणं चानयोः समाहारो जातिमरणं, तस्य जातिमरणस्य जन्ममरणस्य मूलं वदंति. च पुनर्दुःखं तु जातिमरणमेव वदंति. जन्ममृत्यू एव दुःखं तीर्थकरा गणधराश्च वदंति, जन्ममरणाभ्यां व्यतिरिक्तमन्यद् दुःखं नास्तीत्यर्थः ॥७॥
4॥१०७१॥ ॥ मूलम् ॥-दुक्खं हयं जस्स न होइ मोहो । मोहो हओ जस्स न होइ तण्हा ॥ तण्हा
KACANCARICS
For Private And Personal Use Only