________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
PRESS
॥१०७२॥
***
APER*****
हया जस्त न होइ लोहो । लोहो हओ जस्स न किंचणावि ॥८॥ व्याख्या-यस्य मोहो न
सटोक भवति, तस्य पुरुषस्य दुःखं हतं, येन पुरुषेण मोहो हतस्तस्य स्वयमेव दुःखं हतं मृतमित्यर्थः, तृष्णाया अभावे मोहस्याप्यभावः. यस्य तृष्णा वांछा हता, तस्य लोभो न भवति, निःस्पृहस्य तृणं जगदित्युक्तत्वात्. यस्य लोभो हतो निवृत्तस्तस्य न किंचनापि, न किमपीत्यर्थः, स सर्वथाप्यकर्मको भवति.॥८॥ अथ मोहादीनामुन्मूलनोपायमाह
॥ मूलम् ॥-राग च दोसं च तहेव मोहं । उद्धत्तुकामेण समूलजालं ॥ जे जे उपाया पडि-15 वजियवा | तो कित्तइस्सामि अहाणुपुद्धिं ॥ ९॥ व्याख्या-हे शिष्य! अहमानुपूर्व्याऽनुक्रमेण 3 तानुपायांस्ते तव कीर्तयिष्यामि. तान् कान्? ये ये उपाया रागं च पुनद्वेष, तथैव मोहं समूलजालं मृलसहितमुद्धर्तुकामेन पुरुषेण प्रतिपत्तव्या अंगीकर्तव्याः, उपायशब्देन तदुद्धरणहेतवः ॥९॥
॥मूलम् ॥-रसा पकामं न निसेवियवा । पायं रसा दित्तकरा नराणां ॥ दित्तं च कामा C॥१०७२॥ समभिवंति । दुमं जहा सादुफलं व पक्खी ॥ १०॥ व्याख्या-रागद्वेषमोहोन्मूलनमिच्छता नरेण
For Private And Personal Use Only