________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटीक
AXACA
११०७५॥
प्येकांतवसनतपश्चरणेंद्रियदमनायुपायैः पराभृतः साधूनां चित्तं न क्षोभयति. ॥ ११॥ स्त्रोप्रमुख सहितस्थानस्य दूषणमाह
॥ मूलम् । -जहा बिडालावसहस्स मूले । न मूसगाणं वसही पसत्था ॥ एमेव इत्थीनिलयस्स मज्झे । न बंभयारिस्स खमो निवासो ॥ १३ ॥ व्याख्या-यथा बिडालावसथस्य मूले, बिडालस्यावसथं, तस्य मूले समीपे मूषकाणामुंदराणां बसतिः स्थितिः प्रशस्ता न, समीचीना न भवति, बिडालगृहसमीपे मूषकस्थितिमरणायैव. एवममुना दृष्टांतेन स्त्रीनिलयस्य, स्त्रिया सहितो निलयः गृह स्रोनिलयस्तस्य स्त्रीनिलयस्य मध्ये ब्रह्मचारिणो निवासः क्षमो न, युक्तो नास्ति. तत्र वसमानस्य ब्रह्मचारिणो ब्रह्मचर्यस्य नाश एव स्यादिति भावः. ॥१३॥ स्त्र्यादिरहिते स्थाने वसमानेनापि स्त्रीसंपाते किं कर्तव्यं? तदाह॥ मूलम् ॥-न रूबलावण्णविलासहासं | न जंपियं इंगियपेहियं वा ॥ इत्थीण चित्तंसि न | 5
॥१०७५॥ सेवइत्ता । दह ववस्से समणे तवस्सी॥१४॥ व्याख्या-तपस्वी श्रमणः स्त्रीणामेतत्सर्वं चेष्टितं चित्ते
CAXASSE **
For Private And Personal Use Only