________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
4CC
सटोक
२०८
SAPNALCOHOCA
॥ मूलम् ॥-छंदणा दबजाएणं । इच्छाकारे य सारणे ॥ मिच्छाकारेप्पनिंदाए। तहकारो पडिस्सुणे ॥६॥ व्याख्या-अन्नपानीयरूपद्रव्यैर्यदाऽन्यो यतिनिमंत्र्यते, तदा छंदनोच्यते. साधूनामाहारं पानीयं दर्शयित्वा, यदि भवतां मनसि विचार आयाति, तदैतदाहारादिकं भर्वादह्यतां, यथाहं निस्तरामीति वाक्यकथनं छंदनोच्यते. सारणे वस्य परस्य वा कार्यप्रति योग्यत्वेन प्रवर्तने इच्छया स्वाभिप्रायेण तत्कार्यकरणमिच्छाकारः. तत्रात्मनो यथेच्छाकारेण युष्माकं वांछितं कार्यमहं करोमि, तथा सारणे मम पात्रलेपनादि इच्छाकारेण यूयं कुरुतेति वक्तव्यमिति भावः. मिथ्याकार आत्मनिंदायां, मयाऽभव्यं कृतमेतादृशमात्मनो निंदावाक्यं मिथ्यादुःकृतदानं मिथ्याकारकथनमुच्यते. गुरोः पार्श्वे वाक्यं श्रुत्वा गुरूंप्रतीदं कथनं, यद्भवद्भिरुक्तं तत्तथैव तथास्त्विति करण तथाकारः. प्रतिश्रुते गुरुवाक्यांगीकारे तथाकारस्तथास्तुकरणमिति भावः ॥ ६॥
॥ मूलम् ॥-अप्भुटाणं गुरुपूया । अत्थणे उवसंपया ॥ एवं दुपंचसंजुत्ता । सामायारी पवे- इया ॥७॥ व्याख्या-गुरूणामाचार्यादीनां पूजायां भयं विनैवातिशयेनाहारपानीयायानीय वैयावृ
OTOSGONDHARC
% A
॥९०n
5 *
For Private And Personal Use Only