________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२०२॥
भाज्यः, गंधतो रसतश्च भाज्यः, एवं संस्थानतोऽपि भाज्यः. तथाहि-एकः ककशः पाषाणादिसदृशस्पर्शपुद्गलः, तत्र पुद्गले वर्णानां पंचानां मध्ये केचिद्वर्णाः संति भवंति. गंधयोरुभयोर्मध्ये | एकः कश्चिद्गंधो भवति. रसानां पंचानां मध्ये केचिद्रसा भवंति. संस्थानानां पंचानां मध्येऽन्यत-2 रदेकं संस्थानं भवतीति भावः ॥ ३५॥
॥ मूलम् ॥-फासओ मउए जे उ । भइए से उ वन्नओ॥ गंधओ रसओ चेव । भइए 8/ संठाणओवि य ॥ ३६॥ व्याख्या-यः पुदगलः स्पर्शतो मृदुर्भवति, स पुद्गलो वर्णतो गंधतो रसतः संस्थानतश्च भाज्यः, खरस्पर्शवद ज्ञेय इत्यर्थः ॥ ३६॥
॥ मूलम् ॥–फासओ गुरुए जे उ। भइए से उ वन्नओ ॥ गंधओ रसओ चेव । भइए संठाणओवि य ॥ ३७॥ व्याख्या-यः पुद्गलः स्पर्शतो गुरुर्भवति, स पुद्गलो वर्णतो गंधतो. रसतश्च संस्थानतश्च भाज्यः ॥ ३७॥
॥ मूलम् ॥-फासओ लहओ जे उ । भइए से उ वन्नओ। गंधओ रसओ चेव । भइए
KHOLAGAAKAALC4%%
॥१२०२॥
For Private And Personal Use Only