________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥६०२।। ५
1574585
भणित्वा कुंभकारेण निवारितः स ग्रामजनः.'संघस्ततो गतः. अन्यदा तद्ग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्यं कृतं. ततो राजनियुक्तैः पुरुषैः स ग्रामो द्वारपिधानपूर्वकं ज्वालितः. तदा स कुंभकारः साधुप्रसिध्ध्या ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः, तत्र षष्टिसहस्रजना दग्धाः, उत्पन्ना विराटविषयेंतिमग्रामे कोद्रवित्वेन. ताःक्रोद्रव्य एकत्र पुंजीभूताःस्थिताः संति. तत्रैकः करो समायातः. तच्चरणेन ताः सर्वा अपि मर्दिताः. ततो मृतास्ते नानाविधासु दुःखप्रचुरासु योनिषु सुचिरं परिभ्रम्यानंतरभवे किंचिच्छभकर्मोपाय॑ सगरचक्रिसुतत्वेनोत्पन्नाः. षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः. सोऽपि कुंभकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेषे | धनसमृद्धो वणिग्जातः. तत्र कृतसुकृतो मृत्वा नरपतिः संजातः. तत्र शुभानुबंधेन शुभकर्मोदयेन प्रतिपन्नो मुनिधर्मः. शुद्धं च परिपाल्य ततो मृत्वा सुरलोकं गतः. ततश्च्युतस्त्वं जन्हुसुतो जातः. इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिशयज्ञानिनं नत्वा गतः स्वभवनं. इदं च भगीरथिपृच्छासंविधानकं प्रसंगत उक्तं. इति सगरदृष्टांतः. २. ॥ ३५॥
45-4551ॐॐॐ
॥६०२॥
For Private And Personal Use Only