________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥१०७॥
0 00000000
विमुखं मा कृथाः 'जक्खोयत्ति' अयं अयक्षः, न स्वयं तातकः पिता, हेमातरन्यं तातं गवेषयेति मागधिकार्थः ॥ १॥ पुनर्माता भणति-नव मासह कुच्छि धारिया । जस्सासपस्सपुरीसमदियं । धुयाए तएमिगेहिओ। हरिओ सरणासरणयं ॥१॥ अस्या व्याख्या-नवमासान् यावत्कुक्षी धारिता, यस्याः प्रश्रवणं पुरीषं च मर्दितं, 'धुयाए तएत्ति' तया दुहित्रा · मेत्ति' मम गोहिको भर्ता हृतश्चौरितस्ततो हेतोः शरणमशरणं मम जातमिति गम्यं, हितं कुर्वत्या ममाहितं जातमिति | मागधिकार्थः. ॥१॥ यथा तस्याः पुत्र्या मातृपित्राभ्यां विनाशः कृतस्तथा मातृपितृतुल्येन भवता अद्विनाशः क्रियमाणोऽस्ति. एवं त्रसकायिकेनोक्ताए स आचार्यों न निवर्तते. अथ त्रसकायिकश्चतुर्थी कथामाह। एकस्मि ग्रामे एकेन ब्राह्मणेन यज्ञार्थ सरोऽकारि, सरःसमीपेवनमपि च कारितं, तत्रानेकान् पशून जुहन द्विजो मृतस्तत्रैव ग्रामेऽजनि,सचरणार्थबहिर्याति,सरोवनं च पश्यति, ततोजातिस्मरणवान् जातः.
"तला जातस्मरणवान् जाता अन्यदा तत्सुतेन यज्ञः कर्तुमारेभे, तदर्थमसावेवाजस्तेन सुतेन तत्रैव नीयमानो गाढवरेण पूत्कारं
00000000000000000
000000
॥१०७॥
For Private And Personal Use Only