________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥४६॥
| एसिणो ॥५॥ व्याख्या-मो इति आवां द्वावपि भ्रातर्घातरौ आसि आख, पूर्वजन्मन्यावामुभौ भ्रातरावभवावेत्यर्थः. कथंभूतो द्वौ? अन्योन्यवशानुगौ, अन्योन्यं परस्परं वशमनुगच्छत इत्यन्योन्यव- | शानुगावन्योन्यवशवर्तितावित्यर्थः. पुनः कथंभूतौ? अन्योन्यमनुरक्तौ परस्परं स्नेहवतो. पुनः कीदृशौ? अन्योन्यं हितैषिणौ परस्परं हितवांछको, एतादृशावभवावेत्यर्थः. अत्र मुहर्मुहुरन्योन्यग्रहणं चित्ततुल्यतात्यादरख्यापनार्थ. ॥ ४ ॥
॥ मूलम् ॥-दासा दसन्ने आसी। मिया कालिंजरे नगे ॥ हंसा मयंगतीराए। चंडाला कासिभूमिए ॥ ६ ॥ व्याख्या-क्क च अभूतां तत्स्थानमाह-आवां दशार्णदेशे दासौ आख, कालंजरनान्नि | नगे पर्वते मृगौ आस्व, पुनर्मूतगंगानदीतटे हंसी आवां आस्व. काशीभूम्यां वाराणस्यां चांडालावभूवाव.
॥ मूलम् ॥–देवा य देवलोगंमि । आसि अम्हे महड्डिया ॥ इमा णो छठिया जाई । अन्नमन्नण जाविणा ॥७॥ व्याख्या-पुनस्ततश्चांडालजन्मनः परं भो भ्रातः 'अम्हे' आवां देवलोके | सौधर्मदेवलोके महर्द्धिको देवावभूव. हे भ्रातः णो इत्यावयोरन्योन्ययावनिका परस्परसाहित्यरहिता प
FACCESCRCESSOCCA-ORSCOOLS
॥४६४॥
For Private And Personal Use Only