SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटो GST-C4 ॥१०५९॥ + AAAAAAR ॥ मूलम् ॥-पिंडग्गहे पडिमासु । भयहाणेसु सत्तसु ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले, ९॥ व्याख्या-यो भिक्षुः संसृष्टादिषु सप्तसु पिंडावग्रहप्रतिमाखाहारग्रहणविषयाभिग्रहरूपासु, तथा पुनः सप्तसु भयस्थानेष्विहलोकादिषु यतते, पिंडग्रहणप्रतिमासु सप्तसु पालने | यत्नं कुरुते, इहलोकादि सप्तसु भयस्थानेषु भयस्याऽकरणे स्थैर्य कुरुते, स साधुमंडले न तिष्टति. ॥ मूलम् ॥-मयेसु बंभगुत्तीसु । भिक्खूधम्ममि दसबिहे ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥१०॥ व्याख्या-यो भिक्षुर्मदेषु जात्यादिष्वष्टसु, तथा ब्रह्मगुप्तिषु नवसु ब्रह्मचर्यरक्षणवाटिकासु, तथा दशविधेषु क्षात्यादिषु साधुधर्मेषु यतते, मदानां परिहारे ब्रह्मगुप्तिनां रक्षणे, दशविधक्षात्यादिसाधुधर्मपालने उद्यम कुरुते, स संसारे न तिष्टति. ॥१०॥ ॥मूलम् ॥-उवासगाणं पडिमासु । भिक्खूणं पडिमासु य॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ ११ ॥ व्याख्या-यः साधुरुपासकानां क्षाद्धानामेकादशसु प्रतिमासु, तथा भिक्षुणां द्वादशसु प्रतिमासु यत्नं कुरुते, श्राद्धप्रतिमानां सम्यग्ज्ञानेनोपदेशदानेन, भिक्षुप्रतिमानां च सम्य ॥१०५९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy