________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
-CR.
उत्तरा- क्रोधमानमायालोभरूपं कषायचतुष्कं, संज्ञाचतुष्कमाहारभयपरिग्रहमैथुनरूपविकारांचतनरूपं ज्ञेयं.
दसटोक ॥१०५८॥
च पुनर्व्यानयोईिकमातरौद्ररूपं त्यजति, स साधुः संसारे न तिष्टति. प्राकृतत्वाध्यानानामिति बहुवचनं. ध्यानानां चतुष्टये वर्जनीयं ध्यानद्वितयं ज्ञेयं, तस्माद् द्वयोरेव ग्रहणं. ॥६॥
॥ मूलम् ||-वएसु इंदियत्थेसु । समिईसु किरियासु य । जे भिक्खू जयइ निच्चं । से न अच्छइ मंडले ॥ ७॥ व्याख्या-यो भिक्षुर्वतेषु प्राणातिपातविरत्यादिषु, तथेद्रियार्थेषु शब्दादिषु, तथा समितिषु पंचसु, तथा क्रियासु, कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातिकीषु | पंचसु यतते यत्नं कुरुते, हेयोपादेयबुद्धिं कुरुते, स मंडले न तिष्टति. ॥ ७॥
॥ मूलम् ॥-लेसासु छसु कायेसु | छक्के आहारकारणे ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥८॥ व्याख्या- यः साधुः षट्लेश्यासु, पुनः षट्सु कायेषु, तथााहारकारणषट्के द यतते, यथायोगं विपरीतलेश्यानां निरोधेन, सम्यग्लेश्यानां धारणेन, षट्कायानां रक्षणेन, षड्भिः | ॥१०५८॥
प्रोक्तः कारणैराहारकरणेन यत्नं कुरुते, स साधुमडले न तिष्टति. ॥ ८॥
TOP-CONCRECECACANCERRC
For Private And Personal Use Only