________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
उत्तरा
2.
॥१०६०॥
ज्ञात्वा पालने यत्नं कुरुते, स संसारे न तिष्टति. प्रतिमा अवग्रहविशेषा उच्यते. ॥ ११ ॥
दसटोकं ॥ मूलम् ॥-किरियासु भयगामेसु । परमाहम्मिएसु य ॥ जे भिक्खू जयई निच्च । से न अच्छइ मंडले ॥ १२ ॥ व्याख्या-यो भिक्षुः क्रियासु कर्मबंधनभूतासु चेष्टासु, स्वार्थानादिभेदेन त्रयोदशसु, भूतग्रामेषु, भूतानां प्राणिनां ग्रामाः संघाताः स्थानानीति यावत्, तेषु भूतग्रामेषु चतुदशसु ' एगिदियसुहुमियराइ' इत्यादिषु, तथा परमाधार्मिकेषु पंचदशसु — अंबे अंबरिसे चेव' 8 इत्यादिषु यत्नं कुरुते, त्रयोदशक्रियाणां परिहारे, चतुर्दशभूतग्रामाणां रक्षणे, परमाधार्मिकाणां परि| ज्ञानाद् दुष्टकर्मभयो निवर्तने उद्यतो भवति, स संसारे न तिष्टति. ॥ १२ ॥
॥ मूलम् ॥-गाहासोलसएहिं । तहा अस्संजमंमि य॥जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ १३ ॥ व्याख्या--यो भिक्षुर्गाथाषोडशकेषु, तथा असंयमे सप्तदशविधेऽपि नित्यं यतते यत्नं कुरुते, स मंडले न तिष्टति. गीयते कथ्यते स्वसमयपरसमयरूपोऽथों याभिस्ता गाथाः, ॥१०६०॥ तासां षोडशकानि सूत्रकृतांगाध्ययनषोडशकानि गाथाषोडशकानि, तेषु गाथाषोडशकेषु, सप्तमीबह
ACRORESCRISTROLOG
For Private And Personal Use Only