SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६४० ।। www.kobatirth.org कुमारमदनावल्योः परस्परमनुरागो जातः कुलपतिना तन्माला व तयोः परस्परमनुरागो ज्ञातः. कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकवचनं ? यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि ततः कथं यत्र तत्रानुरागं करोषि ? कुलपतिनापि कुमारस्य विसर्जनार्थमुक्तं, कुमार ! त्वमितो गच्छ ? तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथ चकार यथाहमेतस्याः संगमेन भरताधिपो भृत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति भ्रमन् कुमारोऽथ प्राप्तः सिंधुनंदनं नाम नगरं तत्रोद्यानिकामहोत्सवे नगरान्निर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडति अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तंभमुन्मूल्य गृहहट्टभित्तिभंगं कुर्वन्नगरादहिर्युवतीजनमध्ये समायातः ताश्च तं तथाविधं दृष्ट्वा दूरतः प्रधातुमसमर्थास्तत्रैव स्थिताः. यावदसौ तासामुपरि शुंडापातं करोति तावता दूरदेशस्थितेन महापदमेन करुणा पूर्णहृदयेन हक्कितोऽसौ करी, सोऽपि वेगेन चलितः कुमाराभिमुखं तदानीं ताः सर्वा अपि भांति, हाहा ! अस्मद्रक्षणार्थं प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपंतीषु च तयोः क For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ ६४० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy