SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२०६॥ 0000000000000000000000 दुस्सीलं परियागयं ॥ २१ ॥ व्याख्या- एतानि सर्वाणि द्रव्यलिंगानि 'परियागयं' प्रव्रज्यां गतं दीक्षां प्राप्तं, अर्थात् द्रव्यलिगिनं दुःशीलं न त्रायंते संसारात्, दुःकर्मविपाकाद्वा न रक्षति, एतानि कानि लिंगानि तान्याह-चिराणि बकुलानि बकुलचीरधारित्वं, अजिनं चर्मधारित्वं, नगिणिणं नग्न| त्वं, जडीति जटाधारित्वं, संघाटित्वं वस्त्रसंघाटोत्पन्ना, तया युक्तत्वं कंथाधारित्वं, मुंडिणं मुंडत्वं, |एतानि सर्वाणि द्रव्यलिंगानि न मोक्षदानि भवंतीत्यर्थः ॥ २१ ॥ ॥ मूलम् ॥-पिंडोलगोवि दुस्सीले । नरगाओ न मुच्चई ॥ भिक्खाए वा गिहत्थे वा । सुत्तए कमइ दिवं ॥ २२ ॥ व्याख्या-पिंडोलगोऽपि भिक्षुर्यदि नरकान्न मुच्यते तदा दुःशीलः कषायादियुक्तस्तु नरकान्न मुच्यत एव, पिंडं परदत्तग्रासमवलगते सेवत इति पिंडोलगः, अत्र निश्चयमाहभिक्षादो भिक्षुरथवा गृहस्थो वा भवेत् तयोर्भिक्षादगृहस्थयोः साधुश्रावकयोर्मध्ये यः सुव्रतः सुष्टु शोभनानि व्रतानि यस्य स सुव्रतः, स दिवं स्वग क्रमति बजतीत्यर्थः, अत्र द्रम्मककथा-राजगृहे कश्चिद द्रम्पक उद्यानिकानिर्गतजनेभ्यो भिक्षामलभमानो रुष्टः सर्वेषां चूर्णनाय वैभारगिरिशिलां Pone8000CCe६00000000 ॥ २०६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy