SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं CRUCROCHAKRADCRENCOACAD स्ति. ॥ १६ ॥ अथ सम्यक्त्वभेदान्नाममात्रेणोक्त्वा विस्तरेणाह ॥ मूलम् ॥-भृयत्थेणाहिगया । जीवाजीवा य पुन्नपावं च ॥ सहसंमुइया-सहसंवरो य रोएइ उ निसग्गो ॥१७॥ व्वाख्या-स निसर्गरुचिः कथ्यते, यत्तदोर्नित्याभिसंबंधात्, स इति कः? येन जीवा 8. अजीवाश्च, पुण्यं पापं च, एते पूर्वोक्ता भावा भूतार्थेन सत्यार्थेनाधिगताः, भूतः सद्भृतोऽथों विषयो यस्य तद्भतार्थं ज्ञानमुच्यते. तेनामी जीवादयो भावाः समृताः संतीति कृत्वा गृहोताः, च पुनः४ पूर्वोक्ता जीवाजीवाः. पुण्यंपापं च, पुनराश्रवसंवरो, च शब्दाबंधमोक्षी, इत्यादि नवापि भावन् सह संमत्या सहात्मना संगता मतिः सहसंमतिस्तया सह संमत्या स्वबुद्धया परोपदेशं विना जातिस्मृत्यादिविशदबुद्धया यस्तै रोचंते स निसर्गरुचिः सम्यक्त्ववानुच्यते ॥ १८ ॥ अमुमेवार्थ पुनराह ॥ मूलम् ॥-जो जिणुदिभावे । चउबिहे सद्दहाइ सयमेव ॥ एवमेय तहत्ति य । स निस| ग्गरुइत्ति नायवो ॥ १८ ॥ व्याख्या-त निसर्गरुचिख़तव्यः, स इति कः? यश्चतुर्विधान् द्रव्यक्षेत्रकालभावरूपान् जिनोद्दिष्टान् भावान् जिनोक्तान पदार्थान् स्वयमेव परोपदेशं विनैव श्रद्दधाति म-४ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy