________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
सटीक
उत्तरा- भवेत् , उत्कर्षेणोपलक्षितं केवलिसंबंधीत्यर्थः, जघन्येन तु शेषचारित्रवतः सप्ताष्टवारान् भवेत्. ॥३॥
॥ मूलम् ॥-तत्थिमं पढमं ठाणं । महावीरेण देसियं ॥ कामगिद्धे जहा बाले । भिसं कूराइ | 8 ॥१९७॥
कुबई ॥ ४ ॥ व्याख्या-तत्र तयोर्द्वयोमरणयोर्मध्ये प्रथम स्थानं महावीरेणाकामं मरणं देशितं कथितं, तथा येन प्रकारेण कामगृध्राः कामेष्विंद्रियसुखेषु गृद्धाः कामगृद्धा विषयिणो जीवाः,
अत एव बाला मूर्खा भृशमत्यर्थं वारंवारमकाममरणमतिकुर्वते; अशक्तावपि मनसा दुःकर्माणि कृत्वा 8 मुहुर्मुहुर्मियंत इत्यर्थः, कीदृशा मूर्खाः ? क्रूराः ॥ ४ ॥
॥ मूलम् ॥-जे गिद्धे कामभोगेसु । एगे कूडाय गच्छई ॥ न मे दिखे परे लोए । चक्खु| दिट्टा इमा रइ ॥ ५॥ व्याख्या-कामभोगेषु य एकः कश्चित्क्रूरकर्मा पुरुषः कूटाय नरकस्थानाय का नरकस्थानं गच्छति नरकं बजतीत्यर्थः, कूटं प्राणिनां पीडाकरं स्थानं, द्वितीयास्थाने चतुर्थी प्राकृत
त्वात् . अथवा य एकः कश्चित्कामभोगेषु गृद्धः स कूटाय गच्छति, मृषाभाषादि कूट, तस्मै प्रवर्तते, तं प्रति कश्चिद्वक्ति-भो त्वं धर्म कुरु ? तदा स वक्ति यथा परलोको न दृष्टः, इमेयं रतिः कामभो
1000999900000000000
000000000000000000
000
For Private And Personal Use Only