________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
॥११०७॥
RECCASC+C+SCIENCE
कदापि किंचित्कुतः सुखं भवति ? कुतोऽपि सुखं न भवतीत्यर्थः. तत्र रसोपभोगसमयेऽप्यतृप्तिला-2 सटोकं भरूपं क्लेशदुःखं निवर्तयत्युत्पादयति. तस्य रसोपभोगस्य कृते आत्मनो दुःख कष्टं जीव उत्पादयतीत्यर्थः ॥ ७१ ॥
॥ मूलम् ॥-एमेव रसंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ ॥ पदुद्दचित्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥ ७२ ॥ व्याख्या-एवमेव रसे गृद्धो जीवः प्रवेपं गतः प्रदुष्टचित्तः सन् दुःखोघपरंपरया तत्कर्म चिनोति, येन कर्मणा पुनस्तस्य जीवस्य विपाके दुःखं भवति.
॥ मूलम् ॥-रसे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पई भवमझे वसंतो। जलेण वा पुक्खरिणीपलासं ॥ ७३ ॥ व्याख्या-रसे विरक्तो मनुजो विशोकः सन् भवमध्ये वसन्नप्येतेन पूर्वोक्तदुःखोघपरंपरया न लिप्यते. केन किमिव ? जलेन पुष्करिणीपत्रमित्र. ॥ ७३ ॥ एवं त्रयोदशगाथाः. अथ स्पर्शनेंद्रियमाश्रित्याह
२॥११०७॥ ॥ मूलम् ॥-कायस्स फासं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणु
CA - 4...CACANCER-CHAMPA
For Private And Personal Use Only