________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥११०६॥
| वस्तु गृह्णाति. कीदृशः सः ? लोभाविलो लोभकलुषः. ॥ ६८ ॥
॥ मूलम् ।।-तण्हाभिभूयस्स अदत्तहारिणो । रसे अतत्तस्स परिग्गहे य॥ मायामुसं वढुइ लोभदोसा । तत्थावि दुक्खा न विमुच्चई से ॥ ६९ ॥ व्याख्या-तृष्णाभिभूतस्याऽदत्तहारिणः, रसे रसविषये परिग्रहेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृषायामपि सोऽसंतोषी सरसवस्तुग्राही दुःखान्न विमुच्यते. ॥ ६९ ॥
॥ मूलम् ।। मोसस्स पच्छाय पुरच्छओ य | पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंतो। रसे अतत्तो दुहिओ अणिस्सो ॥ ७० ॥ व्याख्या-मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरंतो दुःखी भवति. दुर्दुष्टोंतो यस्य स दुरंतः, एतादृशो दुःखी भवति. एवममुना प्रकारेण रसेऽतृप्तोऽदत्तानि समाचरंश्चौर्याणि कुर्वन् दुःखितो भवति. पुनरनिश्रोभवति, निश्रारहितो भवति.
॥ मूलम् ॥-रसाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निव्वत्तई जस्स कएण दुक्खं ॥ ७१ ॥ व्याख्या-एवममुना प्रकारेण रसानुरक्तस्य
6॥११०६॥
न
For Private And Personal Use Only