________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥ १६१॥
100000000000000000000
प्रत्याह भो भो पक्षिणो बुवंतु ? अहणेन नोरंगणो जितः. ततो राज्ञोपलक्षितो मदीय एवायमणमल्ल इति कृत्वा सत्कृतः, बहुद्रव्यं चास्मै राज्ञा दत्तं, स्वजनस्तं तथाभूतं श्रुत्वा तत्सन्मुखमागत्य मिलितः, सत्कारादि च चकार. अट्टणेन चिंतितं द्रव्यलोभादेते मम सांप्रतं सत्कारं कुर्वति, पश्चानिद्रव्यं मामपमानयिष्यंति, जरापरिगतस्य मे न कश्चित् त्राणाय भविष्यति, यावदहं सावधानब|लोऽस्मि तावत्प्रव्रजामीति विचार्य गुरोः समीपेऽहणेन दीक्षा गृहीता इति 'जरोवणीयस्स हु नत्थि | | ताणं' अत्राहणमल्लकथा समाप्ता.
॥ मूलम् ॥--तेणे जहा संधिमुहे गहीए । सकम्मुणा किच्चइ पावकारी ॥ एवं पया पिच्च इहं| |च लोए । कडाण कम्माण न मुक्ख अस्थि ॥३॥ व्याख्या-यथा स्तेनश्चौरः संधिमुखे खात्रद्वारे गृहीतः स्वकर्मणा, स्वकीयकृतखात्रचातुर्येण कृत्वा कृत्यते शरीरे छिद्यते, काष्टफलके कपिशीर्षाकार उत्कीर्णखात्रसंकीर्णद्वारेण शरोरे विदार्यत इत्यर्थः कीदृशश्चौरः? पापकारी. अत्र दृष्टांतः
10॥१६१ ॥ कचिन्नगरे कस्यचिद्व्यवहारिणः फलकरचिते गृहे केनचिच्चोरेण प्राकारकपिशीर्षाकृतिक्षात्रं दत्तं,
DOR 6000000000000000000
For Private And Personal Use Only