SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥ १६१॥ 100000000000000000000 प्रत्याह भो भो पक्षिणो बुवंतु ? अहणेन नोरंगणो जितः. ततो राज्ञोपलक्षितो मदीय एवायमणमल्ल इति कृत्वा सत्कृतः, बहुद्रव्यं चास्मै राज्ञा दत्तं, स्वजनस्तं तथाभूतं श्रुत्वा तत्सन्मुखमागत्य मिलितः, सत्कारादि च चकार. अट्टणेन चिंतितं द्रव्यलोभादेते मम सांप्रतं सत्कारं कुर्वति, पश्चानिद्रव्यं मामपमानयिष्यंति, जरापरिगतस्य मे न कश्चित् त्राणाय भविष्यति, यावदहं सावधानब|लोऽस्मि तावत्प्रव्रजामीति विचार्य गुरोः समीपेऽहणेन दीक्षा गृहीता इति 'जरोवणीयस्स हु नत्थि | | ताणं' अत्राहणमल्लकथा समाप्ता. ॥ मूलम् ॥--तेणे जहा संधिमुहे गहीए । सकम्मुणा किच्चइ पावकारी ॥ एवं पया पिच्च इहं| |च लोए । कडाण कम्माण न मुक्ख अस्थि ॥३॥ व्याख्या-यथा स्तेनश्चौरः संधिमुखे खात्रद्वारे गृहीतः स्वकर्मणा, स्वकीयकृतखात्रचातुर्येण कृत्वा कृत्यते शरीरे छिद्यते, काष्टफलके कपिशीर्षाकार उत्कीर्णखात्रसंकीर्णद्वारेण शरोरे विदार्यत इत्यर्थः कीदृशश्चौरः? पापकारी. अत्र दृष्टांतः 10॥१६१ ॥ कचिन्नगरे कस्यचिद्व्यवहारिणः फलकरचिते गृहे केनचिच्चोरेण प्राकारकपिशीर्षाकृतिक्षात्रं दत्तं, DOR 6000000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy