________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥७१०॥
है| पुनरहं रोज्झोवा इति गवयव इव पातितः, यष्टिमुष्ठ्यादिना हत्वा पातितः. वाशब्दः पादपूरणे,
सदोक यथाशब्द इवार्थे. ॥ ५७॥
॥ मूलम् ॥-ट्रयासणे जलंतंमि । चियासु महिसोविव ॥ दह्रो पक्को य अवसो। पावकम्मेहि पावियो ॥ ५८ ॥ व्याख्या-हे पितरो! पापकर्मभिरहं प्रावृतो वेष्टितः सन् ज्वलति हताशने जाज्वल्यमानेऽग्नो दग्धो भश्मसात्कृतः. पुनरहं पक्को ताकादिवद्भटित्रीकृतः. कीदृशोऽहं ! अवशः परवशः. अहं क इवानो दग्धः पक्कश्च ? चितास्वग्निषु महिष इव, यथात्र पापाः पशु बध्वाग्नौ प्रज्वालयंति भटित्रीकुर्वति, तथा तत्राहं परमाधार्मिकदेववक्रियरचिताग्नौ दग्धः पक्कश्च. ॥ ५८॥
॥ मूलम् ॥-बला संदंसतुंडेहिं । लोहतुंडेहि पक्खीहिं ॥ विलत्तो विलवंतोहं । ढंकगिद्धेहिणंतसो ॥ ५९ ॥ व्याख्या हे पितरावहमनंतशो बहुवार ढंकद्वैटंकपक्षिभिध्रपक्षिभिश्च बलाद्विलुप्तधुंथितः, विशेषेण लुप्तो विलुप्तः, नासानेत्रांत्रकालेयादिषु चुंटित इत्यर्थः. कथंभूतैर्टकैःश्च?|॥७१०॥ संदंशतुंडैः संदंशाकारं तुंडं येषां ते संदंशतुंडाः, तैः संदंशाकारमुखैः. पुनः कीदृशैः ? लोहतुंडैोहव
4
M
For Private And Personal Use Only