SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा कृष्णेनोक्तं स इदानी क्वास्ति? स्वामी प्राह त्वं नगरं प्रविशंस्तं द्रक्ष्यसि, ततः कृष्णः श्रीनेमिजिनं ॥८७॥ | प्रणम्योत्थितः, पुरद्वारे प्रविशन् साधुं दृष्टवान्, हस्तिस्कंधादुत्तीर्य कृष्णस्तं ववंदे, तेन वंद्यमानोऽयं साधुरेकेनेभ्येन दृष्टः, चिंतितं च तेनाहो एष महात्मा कृष्णेन वंद्यते. एवं चिंतयत तव तस्य गृहे | ढंढणर्षिः प्रविष्टस्तेन मोदकैः प्रतिलाभितः. ततःस स्वामिसमीपे गत्वा पृच्छति मम लाभांतरायः क्षीणः किं ? स्वामिनोक्तमेष वासुदेवलाभः, मम परलाभो न कल्पते इत्युक्त्वा नगराइहिर्गत्वोचितस्थंडिले मोदकान् विधिना परिष्टापयन् शुभध्यानारोहेण केवलो जातः. एवमन्यैरपि परीषहः सोढव्यः. अला भादनिष्टाहारलाभादंत्याहारप्रांत्याहारभोजनाच्छरीरे रोगा उत्पद्यते, अतो रोगपरीषहोऽपि सोढव्यः. 8 ततो रोगपरीषहमाह ॥ मूलम् ॥-नच्चा उप्पइयं दुक्खं । वेयणाए दुहहिए ॥ अदीणो पावए पन्नं । पुट्ठो तत्थ | हियासए ॥ ३२ ॥ नेगत्थं नाभिनंदिजा । संचिक्खत्त गवेसए ॥ रायं खु तस्त सामन्नं । जं न कुजा न कारए ॥ ३३ ॥ व्याख्या-वेदनया दुःखार्तितो मुनिरदीनः सन् प्रज्ञां स्थापयेत् , बुद्धिं स्थिरां 0000000000000000000 000000000000000000000 ॥८७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy