________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८८॥
00000000000000000000
कुर्यात् , किं कृत्वा ? दुःखमुत्पतितमुद्भूतं ज्ञात्वा, तत्र वेदनायां दुःखे वा रोगपरीषहमध्यासेत सहेत,
कीदृशो मुनिः? 'पुट्ठो' स्पृष्टो रोगैाप्तः, दुःखयतीति दुःखं रोगस्तेनातः पीडितः क्रियते इति दुःखाहार्तितः, तादृशोऽपि प्रज्ञां स्थापयेत्, रोगार्तस्य हि प्रज्ञा चंचला स्यात् , साधुस्तु रोगसद्भावेऽपि प्रज्ञा स्थिरामेव विदधीतेत्यर्थः, तदा रोगातः किं कुर्यादित्याह-'नेगत्थमिति' साधुः रोगातश्चिकित्सा रोगप्रतीकारं रोगं नाभिनिंदेत् , नानुमन्येत, तदा चिकित्सायाः कारणं करणं दूरत एव त्यक्तं. यदा मनस्यपि चिकित्साचिंतनं साधुन कुर्यात् , कीदृशः साधुः? आत्मगवेषकः, आत्मानं संयमजीवं गवेषयतीत्यात्मगवेषकः, एतादृशः सन् ‘संचिक्खे' समाधिना तिष्टेत्, पीडया पीडितो न देदित्यर्थः, खु यस्मात्कारणाच्छ्रामण्यं साधुत्वं, एयं एतदेव, 'जं इति' यस्मात्कारणाद्रोगे समुत्पन्ने स्वयं चिकित्सां न कुर्यात्, अन्येनापिन कारयेत् , जिनकल्पिकापेक्षयायमाचारः, स्थविरकल्पिकाः पुनः कारयंत्यपीति वृद्धसंप्रदायः. अत्र कालवैशिककथा यथा
मथुरायां जितशत्रुनृपोऽतिसुरूपां कालाख्यां वेश्यामंतःपुरेऽक्षिपत्, तस्याः पुत्रः कालवैश्यक
000000000000000000000
॥८८
For Private And Personal Use Only