________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४३१ ॥
www.kobatirth.org
शिला दत्ता. इतश्च चुलन्या महताडंबरेण वधूसहितः कुमारस्तत्र प्रवेशितः, ततः समग्रः परिवारो विसर्जितः, वरधनुः कुमारपार्श्वे स्थितः एवं स्वपित्रा गदितवृत्तांतानुसारेण स सावधानो जायन्नेव सुप्तः ब्रह्मदत्तकुमारस्त्वेकशय्यायां तया वध्ध्वा सह सुप्तः, गतं रात्रिप्रहरयुग्मं, तदा तत्र चुलन्या स्वहस्तेन अग्निकंदुको न्यस्तः तेन तद्गृहं समंतादह्यमानं दृष्ट्वा विनिद्रो ब्रह्मदत्तः स्वमित्रं वरधनुं पप्रच्छ, किमेतदिति वरधनुना सर्वं चुलनीस्वरूपं कथितं पुनः कथितमियं च कन्या राजपुत्री न, किंतु काप्यन्या, तस्मादस्यां मोहो मनागपि न कार्यः त्वमस्यां शिलायां पादप्रहारं कुरु ? येनावां निर्गच्छावः वरधनूक्तं सर्वं ब्रह्मदत्तेन कृतं. ततो द्वावपि निर्गत्य सुरंगा बहिर्देशे समायातो. तत्र च धनुमंत्रिणा पूर्वमेव दो तुरंगमौ पुरुषौ च मुक्तौ स्तः, ताभ्यां पुरुषाभ्यां तयोः संकेतः कथितः, तुरंगाधिरूढौ तौ द्वावपि कुमारौ ततश्चलितौ. एकेन दिवसेन पंचाशद्योजनमात्रं भूभागं गतौ. दीर्घमार्गखेदेन तुरंगमो व्यापन्नौ ततः पादचारेण गच्छंतौ तौ कोट्टाभिधानग्रामं गतौ, कुमारेण वरधनुर्भणितः, मां क्षुधा वाघते. वरधनुः कुमारं बहिरेवोपवेश्य स्वयं ग्राममध्ये प्रविष्टः, नापितं गृहीत्वा त
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
960000
सटोकं
| ॥ ४३१ ॥