________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटीकं
॥९५७
दाज्ञया अचार्याधुपदेशेन रोचमानजीवाजीवादितत्वं तथेति प्रतिपद्यमानो यो भवति, स आज्ञारु-है चिरित्यर्थः. अत्र माषतुषदृष्टांतः, मा रुस, मा तुसेति स्थाने माषतुषेति दृष्टांतोऽस्ति. ॥ २०॥
॥ मूलम् ॥-जो सुत्तमहिजंतो । सुएण ओगाहई उ सम्मत्तं ॥ अंगेण बाहिरेण य । सो सुत्तरुइत्ति नायवो ॥ २१ ॥ व्याख्या–स सूत्ररुचिख़तव्यः, स इति कः? यः सूत्रमागममधीयानः पठन् सन् सूत्रेणागमेन सम्यक्त्वमवगाहते प्राप्नोति. कीदृशेन सूत्रेण ? अंगेनाचारांगादिना, अथवा बाहिरेण बाह्येनानंगप्रविष्टेनोत्तराध्ययनादिना सम्यक्त्वं गोविंदवाचकवल्लभते, स सूत्ररुचिज्ञेयः ॥२॥ अथ बीजरुचेः स्वरूपमाह
॥ मुलम् ॥–एगेण अणेगाइं । पयाइं जो पसरइ उ सम्मत्तं ॥ उदएव तिल्लबिंदू । सो बीयरुइत्ति नायवो ॥ २२ ॥ व्याख्या-स बीजरुचिरिति ज्ञातव्यः, स इति कः? यः 'सम्मत्तं' इति सम्यक्त्ववान् गुणगुणिनोरभेदोपचारात् सम्यक्त्वशब्देन सम्यक्त्वधार्यात्मैव गृह्यते, तस्मायः सम्यक्त्वी एकेन पदेन जीवादिना, अनेकेषु बहषु पदेषु जीवादिषु तु निश्चयेन प्रसरति, व्यापकबुद्धिमत्त्वेन
ॐॐॐॐ
॥९५७॥
For Private And Personal Use Only