________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां प्रथमाध्ययनार्थः संपूर्णः॥१॥
सटीकं
॥३९॥
கருதுகரோந்தகடு
॥ अथ द्वितीयं परीषहाध्ययनं प्रारभ्यते ॥ अयं च विनयः परिषहजेतृभिः साधुभिः कर्तव्यस्तरमा सुधर्मास्वामी जंबूस्वामिनं प्रत्याह
॥ मूलम् ॥-सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्टो नो विहन्निजा ॥ इत्याद्यालापकं, अस्यार्थः- आउसं' इति शिष्यस्यामंत्रणं, हे आयुष्मन् ! हे शिष्य ! मे मया श्रुतं, तेणं' इति तेन सद्गुरुणा प्रसिद्धेन भगवता ज्ञानवतैवमाख्यातमेवं समंतात् कथितं. इहास्मिन् जिनशासने हे शिष्य ! हे जंबू! श्रमणेन भगवता महावीरेण
D002090209080500
॥३९॥
For Private And Personal Use Only