________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Se Kailassagersuri Gyarmandie
233%
उत्तरा- क्रुद्धः सन् प्रतिपथं, प्रतिकूलः पंथा प्रतिपथस्तं प्रतिपथं, अग्रेतनमाग त्यक्त्वा पश्चान्मार्ग गच्छति, सटीकं १९३७.२ एकः कश्चिन्मृतलक्ष्येण तिष्ठति, मृतस्य लक्षणं कृत्वा तिष्टति, निश्चेष्टो भूत्वा पततीत्यर्थः. यदा च ||
पुनः कथंचित्सज्जोकृत्योत्थापितस्तदा वेगेन प्रधावति, अनया रीत्या धावति, यथा पश्चात्स्वामी ग्रहीतुं न शक्नोति. ॥६॥
॥मूलम् ॥-छिन्नाले छिंदई सल्लिं । दुईते भंजई जुगं ॥सेवि य सुस्सुयाइत्ता । उज्जहित्ता पलायई॥७॥ व्याख्या-एकश्छिन्नालो दुष्टजातीयः कश्चित् 'सल्लिं'इति रश्मिं बंधनरज्जु छिनत्ति
बलात् त्रोटयति. अन्यो दुर्दातो दमितुमशक्यो युगं जूस भनक्ति. 'सेवि' इति स च दुष्टो बलीबईः है। सुतरामतिशयेन सूत्कृत्यात्यंतं फूत्कारं कृत्वा, उत्प्राबल्येन उजहिता' इति स्वामिनं शकटं चोन्मा
गें लात्वा कुत्रचिद्विषमप्रदेशे मुक्त्वा स्वयं पलायते. ॥७॥ I ॥ मूलम् ॥-खलंका जारिसा जोजा । दुस्प्तोसावि ४ तारिसा ॥ जोइया धम्मजागंमि । भ-IA
॥९३७॥ जंति धिइदुब्बला ॥८॥ व्याख्या-गायनामाचार्य एवं वदति, भो मुनयः! यथा लोके खलुका
ACCRACANCACANCS
%
%
For Private And Personal Use Only