________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
IA
XHOSAA%******ISRISHA
॥ मूलम् ॥-एगं दसइ पुच्छंमि । एग विधइ भिक्खणं ॥ एगं भंजई समिलं । एगो उप्प
सटीक हपट्टिओ॥४॥ व्याख्या-पुनः खलंकवृषभस्वामी रथारोहको रुष्टः सन् तं खलंकं पुच्छे दंतैर्दशति,
एकः स एवैकं गलिवृषभमभीक्ष्णं वारं वारं विध्यति, प्राजनस्यारया व्यथति. एको गलिवृषभः का समिलां युगकीलिका भनक्ति, एकः पुनर्गलिवृषभ उत्पथमार्ग प्रस्थितो भवति. ॥ ४॥
॥ मूलम् ॥–एगो पडइ पासेणं । निवेसइ निवजह ॥ उक्कुइइ उप्फडई । सढे बालगवीं वए ॥५॥ व्याख्या-एको गलिस्ताडितः सन् पार्श्वन वामदक्षिणभागेन पतति, अन्यः कश्चिद्भमो निवेशते नोचैस्तिष्टति. एकः कश्चिनिपद्यते स्वपिति. प्रलंबो भूत्वा शेते, एक उत्कूईत्युच्छलति, च दर्दुरवच्चतुःफालो भवति. अन्यः शठो भवति, धूर्तत्वमाचरति. अन्यः कश्चिद्गलिबलीबो बालगवी लघिष्टां धेनुं दृष्ट्वा तामनुब्रजति. ॥५॥
॥ मूलम् ॥-माई मुझेण पडई । कुद्धे गच्छइ पडिपहं ॥ मयलक्खेण चिट्टइ । वेगेण य प-AMREn हावई॥६॥ व्याख्या-एको मायी मायावान्. मृत्वा मस्तकं भूमो निक्षिप्य पतति. एकः कश्चित्
For Private And Personal Use Only