________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
उत्तरा- परं नैवं चिंतयति-नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां । येषां यांति दिनानि पंडितज
नव्यायामखिन्नात्मनां ॥ तेषां जन्म च जीवितं च सफलं तैरेव भूर्भषिता। शेषैः किं पशुवद्विवेकरहित भारभूतैनरैः ॥२॥ एवं पंडितगुणानचिंतयन् मुर्खगुणांश्चासतोऽपि चिंतयन् ज्ञानावरणीयं कर्म वध्वा दिवं गतः, ततश्च्युतो भरतक्षेत्रे आभीरपुत्रो जातः, क्रमेण परिणीतः; तस्य पुत्रिका जाता, सा रूपवती. अन्यदानेकाभीरा घृतभृतशकटाः किंचिन्नगरंप्रति गच्छंति, असावपि तत्सार्थे वृतभृतं शकटं गृहीत्वा चलितः, मागें सा पुत्री शकटखेटनं करोति. ततस्तद्रूपव्यामोहितैराभीरपुत्रैरपथे खेटितानि शकटानि, तानि सर्वाणि भग्नानि, तादृशं संसारखरूपं दृष्ट्वा संजातवैराग्यः स आभीरस्तां
पुत्रीमुद्वाह्य दीक्षांजग्राह. उत्तराध्ययनयोगोद्वहनावसरेऽसंख्याध्ययनोद्देशे कृते तस्याभीरभिक्षोर्शानावकरणोदयो जातः, न तदध्ययनमायाति, आचाम्लान्येव करोति, उच्चैःस्वरेण तदध्ययननिघोंषं करोति.
एवं च कुर्वतस्तस्य द्वादशवर्षप्रांतेऽज्ञानपरीषहं सम्यगधिसहमानस्य केवलज्ञानं समुत्पन्नं. एवमज्ञानपरीषहे आभीरसाधुकथा. यस्य च ज्ञानाजीणं स्यात्तेनापि ज्ञानपरीषहो न सोढस्तत्रार्थे स्थूलभद्रकथा यथा
De@ORCE0000000000000
300000000000000000000
For Private And Personal Use Only