________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३६८ ॥
90000999900999999999
www.kobatirth.org
टामुष्टित्तादिभिर्युध्धं, तयोरुभयोर्वर्जको यो भवति १२. पुनर्बुद्धिमान् बुद्धोऽवसरज्ञो भवति, पुनर्योभिजातिगो भवति, अभिजातिं कुलीनतां गच्छति प्राप्नोतीति अभिजातिगः, गुरुकुलवाससेवक इत्यर्थः १३. पुनयों हीमान्, ही विद्यते यस्य स हीमान्, कलुषाध्यवसाये अकार्यकरणे त्रपायुक्त इत्यर्थः. १४. प्रतिसंलीनः, गुरुसकाशेऽन्यत्र वा यतस्ततो न चेष्टते, चेष्टां न करोति स प्रतिसंलीन उच्यते १५. य एतादृशो भवति स विनीत उच्यते. अथ पूर्वोक्तपंचदशस्थानानां सुविनीतत्वकारणानां नामान्याह — गुरोरासनाद् द्रव्यभावतो नीचासनोपसेवनं १, अचपलत्वं २, अमायित्वं ३, अकुतूहलत्वं ४, कस्यापि अनिर्भर्त्सनं ५, अदीर्घरोषत्वं ६, मित्रस्योपकारकरणं ७, विद्यामदस्य अकरण ८, आचार्यादीनां मर्मस्यानुद्घाटनं ९, मित्राय क्रोधस्य अनुत्पादनं १०, अपराधे सत्यपि मित्रस्य अमित्रस्य वा परपृष्टे दूषणस्य अभाषणं ११, कलहड मरवर्जनं १२, गुरुकुलवाससेवनं १३, लज्जावत्त्वं १४, प्रतिसंलीनत्वं १५, एतानि पंचदश स्थानानि सुविनीतस्य ज्ञेयानि ॥ १३ ॥ अथ सुविनीतः कीदृक् स्यादित्याह -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
90699999999999999999
सटोकं
( ॥ ३६८ ॥