________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥३५३॥
00000000000000000000
समयं गोयम मा पमायए ॥ २९ ॥ व्याख्या-हे गौतम! यदि त्वमनगारितां साधुत्वं प्रवजितोऽसि प्रकर्षेण प्राप्तोऽसि, किं कृत्वा ? धनं च पुनर्भायां च त्यक्त्वा, तदा पुनरपि वांतं त्यक्तं मा पिव? त्यक्ते वस्तुनि पुनर्ग्रहणादरं मा कुर्याः? एतस्मिन् विषये समयमात्रमपि मा प्रमादीः? ॥ २९ ॥
॥मूलम्॥-अवउज्झिय मित्तबंधवं । विउलं चेव धणोहसंचयं ॥ मा तं बीइयं गवेसए । स| मयं गोयम मा पमायए ॥ ३०॥ व्याख्या-हे गौतम! मित्रबांधवं ' अवउज्झिय' अपोह्य त्यक्त्वा च पुनर्विपुलं धनौघसंचयं, धनस्योघः समूहो धनौघस्तस्य संचयो राशिकरणं, तदप्यपोह्य त्यक्त्वा, 'बिइयमिति' द्वितीयवारं पुनरित्यर्थः, तन्मित्रबांधवधनौघसंचयादि मा गवेषयेत्, तस्मात्समयमात्रमपि मा प्रमादीः? ॥ ३०॥
॥ मूलम् ॥-न हु जिणो अज दिस्सइ । बहमए दिस्सइ मग्गदेसिए ॥ संपइ नेयाउए पहे। समयं गोयम मा पमायए ॥ ३१॥ व्याख्या-पुनरपि गौतमादीन् दृढीकरोति श्रीमहावीरः-हे गौतम! संप्रतीदानीं मयि विद्यमाने प्रत्यक्षप्रमाणेन गृह्यमाणे सति नैयायिके मुक्तिरूपे पथि मागें मा
0000000000@@@00000
01॥३५
For Private And Personal Use Only