________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
सटीक
२.
उत्तरा-8 मानां राजीमती साची दृष्ट्वा इदं वाक्यमुदाहरत्. ॥ ३६॥
॥ मूलम् ।।—रहनेमो अहं भद्दे । सुरुवे चारुभासिणि ॥ ममं भयाहि सुतणू । न ते पीला ॥८०३॥
भविस्सइ ॥ ३७॥ व्याख्या-किं वाक्यमुवाचेत्याह-हे भद्रे! हे कल्याणि! अहं रथनेमिरस्मि, मामन्यं कपि मा जानीहि ? हे सुरूपे! सुंदराकारे! हे चारुभाषिणि ! हे मधुरवचने! हे सुतनु शो. भनशरीरे! कोमलगात्रि! त्वं मां भजख? भर्तृत्वेनांगीकुरु? ते तव पीडा दुःखं न भविष्यति, मया सह विषयसुखं भुंक्ष्व ? ॥ ३७ ॥
॥मूलम् ॥-एहि ता भुंजिमो भोए । माणुस्सं खु सुदुल्लहं ॥ भुत्तभोए तओ पच्छा । जिणमग्ग चरिस्लमो ॥ ३८ ॥ व्याख्या-हे राजीमति ! एहि मम समीपे आगच्छ ? तावदावां विषयं भुंजीवहि. हे प्रिये! खु इति निश्चयेन मानुष्यं मनुष्यस्य जन्म सुदुर्लभं वर्तते. ततोऽनंतरमावां भुक्तभोगी भूत्वा पश्चाग्जिनमार्ग जिनोक्तधर्म चारित्रधर्म मोक्षमार्ग चरिष्यावः. पूर्व हि यदा भोगसुखं भुज्यते, ततश्च दीक्षा गृह्यते, तदा भुक्तभोगत्वेन पुनभोंगसुखेषु मनो न स्यात. तस्मात्पूर्वम
COUNRENCE
A1-%C4OCA-Check
८०३॥
For Private And Personal Use Only