________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
R
सटार्क
॥ ८०२ ॥
-5
%
AMACHAR
E
दिहो तीइवि ॥ ३४ ॥ व्याख्या-रथनेमिर्भग्नचित्तोऽभूत्, संयमाञ्चलितमना अभूत. किं कृत्वा ? चीवराणि सामा॑णि शरीरादुत्तार्य विस्तारयंती यथाजातामित्येवंरूपां निर्वस्त्रां तां राजीमतीं दृष्ट्वा, तया राजीमत्यापि स रथनेमिश्चलचित्तः पश्चाद् दृष्टः. पूर्वमंधकारे सति न दृष्टः, अन्यथा यदि पूर्व दृष्टोभविष्यत्, तदैकाकिनी तत्र न प्राविक्षदिति भावः ॥ ३४॥
॥ मूलम् ॥-भीया य सा तहिं दटुं। एगंते संजयं सयं ॥ वाहाहिं काउं संगोफं। वेवमाणी निसीयई ॥३५॥व्याख्या-सा राजीमती स्वयं तदैकांते गुहायां रथनेमि संयतं साधं दृष्ट्वा भीता, कदाचिदयं मम शीलभंगं कुर्यादिति विचार्य शीलभंगभयाद्वेपमाना कंपमाना सती निषीदति, तदाश्लेष्मपरिहारार्थ भूमावुपविशति. किं कृत्वा? बाहभ्यां द्वाभ्यां भुजाभ्यां संगोफ परस्परवाइसंगुंफनं स्तनोपरि मर्कटबंधं कृत्वा. ॥ ३५॥ ॥ मूलम् ॥-अह सोवि य रायपुत्तो। समुद्दविजयंगओ ॥ भीयं पवेईयं दद्वं । इमं वकमु
| हरे ॥ ३६ ॥ व्याख्या-अथानंतरं सोऽपि राजपुत्रः समुद्रविजयांगजो रथनेमिर्मीतां प्रवेपितां कंप
5
%
|८०२॥
For Private And Personal Use Only