SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३४७ ॥ @&¢66690* *** www.kobatirth.org रपि दुर्लभं, यद्यपि मनुष्यत्वं जीवः प्राप्नोति, तदाप्यार्यदेशे मनुष्यत्वं दुर्लभमित्यर्थः यत्र देशेषु धर्माधर्मजीवाजीवविचारः स आर्यो देशस्तत्रोत्पत्तिदुर्लभा, पुनरपि बहवो जीवा दस्यवश्चौरा देशानां प्रांते पर्वतादिषु निवासकारिणस्तस्करा भवति, म्लेच्छाः के? येषां वाकू सम्यक्केनापि न ज्ञायते ते म्लेच्छा उच्यंते. पुलिंदा नाहला नेष्टा । शबरा बरटा भटाः ॥ माला भिल्लाः किराताश्च । सर्वेऽपि म्लेच्छजातयः ॥ १ ॥ तत्र च धर्माधर्मज्ञानं दुर्लभं तस्मात्समयमात्रमपि प्रमादं मा कुर्याः ? ॥ १६ ॥ ॥ मूलम् ॥ लधूणवि आयरियत्तणं । अहिणपंचेंदिया हु दुलहा || विगलिंदिया हु दीसई समयं गोथम मा पमाय ॥ १७ ॥ व्याख्या - आर्यत्वमार्यदेशोत्पत्तिभावमपि लब्ध्वा, हु इति निश्चये, अहीनपंचेंद्रियता पुनर्दुर्लभा, हु इति बाहुल्येन बहूनां विकलेंद्रियता दृश्यते, विकलानि रोगाद्युपहतानींद्रियाणि येषां ते विकलेंद्रियास्तेषां भावो विकलेंद्रियता, सा दृश्यते. बहवो हि दुःकर्मवशाद्रोगोद्रेकेण विगतनेत्रश्रवणरसनस्पर्शनचरणवीर्या दृश्यंते, ते च धर्मानुष्ठानकरणेऽसमर्था भवंति, तस्मात्त्वं समयमात्रमपि हे गौतम! प्रमादं मा कुर्याः ? ॥ १७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009999999999999996 सटोकं ॥ ३४७॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy