________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥
२१॥
K
AE-
इवग्गिणो ॥ १८॥ व्याख्या हे विजयघोष! विद्याब्राह्मणसंपदामजानानाः, पुनर्यज्ञवादिनः, ते च त्वया पात्रत्वेन मन्यते. विद्या आरण्यकब्रह्मांडपुराणात्मिकाः, ता एव ब्राह्मणसंपदो विद्याब्राह्मणसंपदस्तासामज्ञाः संतो यज्ञवादिनो वर्तते. चेद् बृहदारण्यकायुक्तं यज्ञमेते जानते, तदा कथमेतादृशं यज्ञं कुर्युः? (बृहदारण्यकपुराणे तु सत्यादिदशप्रकारधर्ममयो भावयज्ञः प्रोक्तोऽस्ति, पुनः सकलपुराणमुख्ये ब्रह्मांडपुराणेऽप्युक्तं, इह हि ईक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नंदनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलंभाच्च निग्रंथादिमहर्षीणां प्रणीतस्त्रेतायामादावित्यादि.) तस्मादेते वृथैव वयं याज्ञिका इत्यभिमानं कुर्वति. पुनः कथंभूताः? स्वाध्यायतपसा वेदाध्ययनोपवासादिना मूढाः, बहिः संवृतिमंत आच्छादिततत्वज्ञानाः. एते के इव? भस्मच्छन्ना अग्नय इव, रक्षाच्छादिता वह्वय इव. इत्यनेन बाह्ये शीतत्वं प्राप्ताः. परं कषायाग्निना मध्ये संतप्ता एवेति भाव. ॥१८॥ पुनः साधुर्वदति
॥ मूलम् ॥ जो लोए बंभणो वुत्तो । अग्गीव महिओ जहा ॥ सयो कुसलसंदिह । तं वयं
-A5%A7-054-5E
RASHISHAILES
८९१॥
For Private And Personal Use Only