SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०४ ॥ 169960955006 0000000० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1000303001 सटीकं ॥ तेण दहुं मम अंगं । जायं सरणओ भयं ॥ २ ॥ एवं कथाद्वयं कथयतस्तस्य कुमारस्य तेनाचार्येण तथैवोक्त्वाभरणानि गृहोतानि, अग्रे वायुकुमारो मिलितस्तस्य तथैवोक्तिः, तत्कथिता कथा चेयंएको घननिचितशरीरो वायुजातिः, स चान्यदा वायुभनांगो दंडधारी मार्गे गच्छन् केनाप्युक्तो हंहा दृढांग ! त्वं कथमीदृग्जातः ? स आह - जिठ्ठा साढेसु मासेसु । जो सुहो होइ मारुओ ॥ तेण मे भजए अंगं । जायं सरणओ भयं ॥ ॥ १ ॥ एवं कथां कथयतोऽपि तस्य कुमारस्याभरणानि तेनाचार्येण गृहीतानि अग्रे च वनस्पतिकायिकः कुमारः, सोऽपि तथैवाख्यत्, तदुक्ता कथा चेयं - एकस्मिन् वृक्षे केषांचित्पक्षिणामावासोऽस्ति तत्र बहूनि तेषामपत्यानि जातानि अन्यदा वृक्षमूलादुत्थिता | समंताद्वेष्टयंती वृक्षशिखरमारूढा. एकदा तामारुह्य सर्पस्तत्सीमां प्राप्तो नीडस्थान्यपत्यानि भक्षितवान्, मातृपितृपक्षिभिरुक्तं - जाव बुच्छं सुहं वुच्छं । पायवे निरुवदवे || मूलाओ उठ्ठीआ वल्ली । जायं सरणओ भयं ॥ १ ॥ एवमुक्तेऽपि वनस्पतिकायिकस्याभरणानि तेनाचार्येण गृहीतानि. अथ ७ ॥ १०४ ॥ । सकायिकः कुमारः कथामाह – एकस्मिन्नगरे परचक्रागमे पुरं प्रविशतश्चांडालानशौचभीत्या जनै
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy