SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक १०५॥ 00000000000000000000 निष्कास्यमानान् दृष्ट्वा मध्यस्थजनाः केचिदाहः-अभिंतरिआ भीआ। पिल्लंती बाहिरे जणे॥ दिसं भयहमायंगा । जायं सरणओ भयं ॥१॥ त्रसकायिको द्वितीयां कथामाह-एकस्मिन्नगरे राजा स्ययं चौरः, पुरोहितो भांडीवहः, तयोरन्यायं दृष्ट्वा लोकाः परस्परं वदंति-जत्थ राया सयं चोरो। भंडिओ य पुरोहिओ॥ दिसं भयह नागरगा। जायं सरणओ भयं ॥१॥ अथाऽसा तृतीयां कथामाह एकस्मिन् ग्रामे एकस्य ब्राह्मणस्य पुत्री यौवनस्थातीवदर्शनीयास्ति, तस्या पितुर्भोगेच्छाभूत्, परं लज्जातः कस्याप्यग्रे न कथयति, दुर्बलो जातः, पल्या दुर्बलत्वकारणं पृष्टं, स वसुताभोगेच्छां प्राह, तया प्रोक्तं मा विषीद ! तवेच्छामहं पूरयिष्यामीत्युक्त्वा मातेकांते पुत्रीं प्राह हे वत्सेऽस्माकं | पूर्वं पुत्रीं यक्षा भुंजंति, पश्चाद्वरस्य दीयते. ततो यक्षः कृष्णचतुर्दश्यां त्वदावासे समायास्यति, त्वया तस्यापमानं न कार्य, रात्रौ त्वयोद्योतो न कार्यः. एवं मात्रोक्ते सा पुत्री रात्रिप्रस्तावे स्वगृहे सुप्ता, यक्षं साक्षात्पश्यामोति कौतुकेन दीपकः कृतः, परं शरावसंपुटे रक्षितस्तेन तद्गृहांतरुद्योतो न दृश्यते, रात्री तत्र पिता यक्षरूपः प्रविष्टः, तेनेयं भुक्ता. रतलांतश्च तत्रैव सुप्तो निद्राणश्च, अनया 000000000000000000000 ॥१० ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy