SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३३२ ॥ 1996 ०००००० www.kobatirth.org. त्यानि वंदस्व? ततो हृष्टो गौतमो भगवच्चरणौ वंदित्वा तत्र गतः पूर्वं हि तत्राष्टापदे तादृग्जनसंवादं दृष्ट्वा पंचपंचशतपरिवारास्त्रयः कोडिन्नदिन्नसेवालाख्यास्तापसा गताः संति, तेषु कोडिन्नस्ताप - सः सपरिवार एकांत रोपवासेन भुंक्ते, पारणे मूलकंदान्याहारयति, सोऽष्टापदे प्रथममेखलारूढोऽस्ति. द्वितीय दिन्नतापसः सपरिवारः प्रत्यहं षष्टषष्टपारण के परिशटितानि पर्णानि भुंक्ते, स द्वितीयमेखलामारूढोऽस्ति तृतीयः सेवालतापसः सपरिवारो निरंतरमष्टमपारणके सेवालं भुंक्ते, स तृतीयमेखलामारूढोऽस्ति. एवं तेषु क्लिश्यमानेषु गौतमः सूर्यकिरणावलंबेन तत्रारोढुमारब्धः ते तापसाश्चिंतयत्येष स्थूलवपुः कथमत्राधिरोढुं शक्ष्यते ? वयं तपस्विनोऽप्यशक्ताः एवं चिंतयत्स्वेव तेषु पश्यत्सु स गौतमः क्षणादष्टापदपर्वतशिखरमधिरूढः, ते पुनरेवं चिंतयंति यदासावतरिष्यति तदास्य शिष्या वयं भविष्यामः. अथ गौतमस्वामी प्रासादमध्ये प्राप्तो निजनिजवर्णपरिमाणोपेताश्चतुर्विंशतिजिनेंद्राणां भरतकारिताः प्रतिमा ववंदे, तासां चैवं स्तुतिं चकार - 'जगचिंतामणि जगनाह । जगगुरु जगरक्खण ॥' इत्यादि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0099999999 सटीकं ॥ ३३२ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy