SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥७४२॥ AAMTHOUGHAE%ER मज्झ अणाया ॥ २६ ॥ व्याख्या-हे महाराज मे मम भ्रातरोऽपि, स्वका आत्मीया ज्येष्टकनिष्टका वृद्धा लघवश्च न मां दुःखाद्विमोचयंतिस्म. एषा ममानाथता ज्ञेया. ॥ २६ ॥ ॥ मूलम् ॥–भयणीओ मे महाराय । सगा जिट्टकणिट्टगा ॥ न य दुक्खा विमोयंति । एसो मज्झ अणाया ॥ २७ ॥ व्याख्या-हे महाराज! मे मम भगिन्योऽपि, स्वका एकमातृजाः, ज्येष्टाः कनिष्टाश्च मां दुःखान्न विमोचयंतिस्म. एषा ममाऽनाथता ज्ञेया. ॥ २७॥ ॥ मूलम् ॥-भारिया मे महाराय । अणुरत्ता अणुवया ॥ अंसुपुण्णेहिं नयणेहिं । उरं मे | परिसिंचई ॥ २८ ॥ अन्न पाणं च न्हाणं च । गंधमल्लविलेवणं ॥ मए नायमनायं वा । सा बाला नो-18 वर्भुजई ॥ २९ ॥ खणंपि मे महाराय । पासाओ न विफिट्टई ॥ न य दुक्खा विमोयंति । एसा मज्झ अणाया ॥ ३०॥ तिसृभिर्गाथाभिः कुलकं ॥ व्याख्या-हे महाराज! मे मम भार्या कामिन्यपि दुःखान्मां न मोचयतिस्म. कथंभूता भार्या? अनुरक्ता अनुरागवती. पुनः कथंभूता? अनुव्रता पतिव्रता, पतिमनु लक्ष्यीकृत्य व्रतं यस्याः साऽनुव्रता. एतादृशी भार्या मे मम उरो हृदयमश्रुपूर्णाभ्यां BACHCHECK IS ॥७४६ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy