________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥७४२॥
AAMTHOUGHAE%ER
मज्झ अणाया ॥ २६ ॥ व्याख्या-हे महाराज मे मम भ्रातरोऽपि, स्वका आत्मीया ज्येष्टकनिष्टका वृद्धा लघवश्च न मां दुःखाद्विमोचयंतिस्म. एषा ममानाथता ज्ञेया. ॥ २६ ॥
॥ मूलम् ॥–भयणीओ मे महाराय । सगा जिट्टकणिट्टगा ॥ न य दुक्खा विमोयंति । एसो मज्झ अणाया ॥ २७ ॥ व्याख्या-हे महाराज! मे मम भगिन्योऽपि, स्वका एकमातृजाः, ज्येष्टाः कनिष्टाश्च मां दुःखान्न विमोचयंतिस्म. एषा ममाऽनाथता ज्ञेया. ॥ २७॥
॥ मूलम् ॥-भारिया मे महाराय । अणुरत्ता अणुवया ॥ अंसुपुण्णेहिं नयणेहिं । उरं मे | परिसिंचई ॥ २८ ॥ अन्न पाणं च न्हाणं च । गंधमल्लविलेवणं ॥ मए नायमनायं वा । सा बाला नो-18 वर्भुजई ॥ २९ ॥ खणंपि मे महाराय । पासाओ न विफिट्टई ॥ न य दुक्खा विमोयंति । एसा मज्झ अणाया ॥ ३०॥ तिसृभिर्गाथाभिः कुलकं ॥ व्याख्या-हे महाराज! मे मम भार्या कामिन्यपि दुःखान्मां न मोचयतिस्म. कथंभूता भार्या? अनुरक्ता अनुरागवती. पुनः कथंभूता? अनुव्रता पतिव्रता, पतिमनु लक्ष्यीकृत्य व्रतं यस्याः साऽनुव्रता. एतादृशी भार्या मे मम उरो हृदयमश्रुपूर्णाभ्यां
BACHCHECK IS
॥७४६
For Private And Personal Use Only